Declension table of priyaṅgu

Deva

FeminineSingularDualPlural
Nominativepriyaṅguḥ priyaṅgū priyaṅgavaḥ
Vocativepriyaṅgo priyaṅgū priyaṅgavaḥ
Accusativepriyaṅgum priyaṅgū priyaṅgūḥ
Instrumentalpriyaṅgvā priyaṅgubhyām priyaṅgubhiḥ
Dativepriyaṅgvai priyaṅgave priyaṅgubhyām priyaṅgubhyaḥ
Ablativepriyaṅgvāḥ priyaṅgoḥ priyaṅgubhyām priyaṅgubhyaḥ
Genitivepriyaṅgvāḥ priyaṅgoḥ priyaṅgvoḥ priyaṅgūṇām
Locativepriyaṅgvām priyaṅgau priyaṅgvoḥ priyaṅguṣu

Compound priyaṅgu -

Adverb -priyaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria