Declension table of priyadarśana

Deva

NeuterSingularDualPlural
Nominativepriyadarśanam priyadarśane priyadarśanāni
Vocativepriyadarśana priyadarśane priyadarśanāni
Accusativepriyadarśanam priyadarśane priyadarśanāni
Instrumentalpriyadarśanena priyadarśanābhyām priyadarśanaiḥ
Dativepriyadarśanāya priyadarśanābhyām priyadarśanebhyaḥ
Ablativepriyadarśanāt priyadarśanābhyām priyadarśanebhyaḥ
Genitivepriyadarśanasya priyadarśanayoḥ priyadarśanānām
Locativepriyadarśane priyadarśanayoḥ priyadarśaneṣu

Compound priyadarśana -

Adverb -priyadarśanam -priyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria