Declension table of priyabhāṣin

Deva

NeuterSingularDualPlural
Nominativepriyabhāṣi priyabhāṣiṇī priyabhāṣīṇi
Vocativepriyabhāṣin priyabhāṣi priyabhāṣiṇī priyabhāṣīṇi
Accusativepriyabhāṣi priyabhāṣiṇī priyabhāṣīṇi
Instrumentalpriyabhāṣiṇā priyabhāṣibhyām priyabhāṣibhiḥ
Dativepriyabhāṣiṇe priyabhāṣibhyām priyabhāṣibhyaḥ
Ablativepriyabhāṣiṇaḥ priyabhāṣibhyām priyabhāṣibhyaḥ
Genitivepriyabhāṣiṇaḥ priyabhāṣiṇoḥ priyabhāṣiṇām
Locativepriyabhāṣiṇi priyabhāṣiṇoḥ priyabhāṣiṣu

Compound priyabhāṣi -

Adverb -priyabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria