Declension table of priyabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativepriyabhāṣaṇam priyabhāṣaṇe priyabhāṣaṇāni
Vocativepriyabhāṣaṇa priyabhāṣaṇe priyabhāṣaṇāni
Accusativepriyabhāṣaṇam priyabhāṣaṇe priyabhāṣaṇāni
Instrumentalpriyabhāṣaṇena priyabhāṣaṇābhyām priyabhāṣaṇaiḥ
Dativepriyabhāṣaṇāya priyabhāṣaṇābhyām priyabhāṣaṇebhyaḥ
Ablativepriyabhāṣaṇāt priyabhāṣaṇābhyām priyabhāṣaṇebhyaḥ
Genitivepriyabhāṣaṇasya priyabhāṣaṇayoḥ priyabhāṣaṇānām
Locativepriyabhāṣaṇe priyabhāṣaṇayoḥ priyabhāṣaṇeṣu

Compound priyabhāṣaṇa -

Adverb -priyabhāṣaṇam -priyabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria