Declension table of priya

Deva

MasculineSingularDualPlural
Nominativepriyaḥ priyau priyāḥ
Vocativepriya priyau priyāḥ
Accusativepriyam priyau priyān
Instrumentalpriyeṇa priyābhyām priyaiḥ priyebhiḥ
Dativepriyāya priyābhyām priyebhyaḥ
Ablativepriyāt priyābhyām priyebhyaḥ
Genitivepriyasya priyayoḥ priyāṇām
Locativepriye priyayoḥ priyeṣu

Compound priya -

Adverb -priyam -priyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria