Declension table of priyaṃvada

Deva

NeuterSingularDualPlural
Nominativepriyaṃvadam priyaṃvade priyaṃvadāni
Vocativepriyaṃvada priyaṃvade priyaṃvadāni
Accusativepriyaṃvadam priyaṃvade priyaṃvadāni
Instrumentalpriyaṃvadena priyaṃvadābhyām priyaṃvadaiḥ
Dativepriyaṃvadāya priyaṃvadābhyām priyaṃvadebhyaḥ
Ablativepriyaṃvadāt priyaṃvadābhyām priyaṃvadebhyaḥ
Genitivepriyaṃvadasya priyaṃvadayoḥ priyaṃvadānām
Locativepriyaṃvade priyaṃvadayoḥ priyaṃvadeṣu

Compound priyaṃvada -

Adverb -priyaṃvadam -priyaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria