Declension table of priyaṃvada

Deva

MasculineSingularDualPlural
Nominativepriyaṃvadaḥ priyaṃvadau priyaṃvadāḥ
Vocativepriyaṃvada priyaṃvadau priyaṃvadāḥ
Accusativepriyaṃvadam priyaṃvadau priyaṃvadān
Instrumentalpriyaṃvadena priyaṃvadābhyām priyaṃvadaiḥ priyaṃvadebhiḥ
Dativepriyaṃvadāya priyaṃvadābhyām priyaṃvadebhyaḥ
Ablativepriyaṃvadāt priyaṃvadābhyām priyaṃvadebhyaḥ
Genitivepriyaṃvadasya priyaṃvadayoḥ priyaṃvadānām
Locativepriyaṃvade priyaṃvadayoḥ priyaṃvadeṣu

Compound priyaṃvada -

Adverb -priyaṃvadam -priyaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria