Declension table of priyaṅkara

Deva

NeuterSingularDualPlural
Nominativepriyaṅkaram priyaṅkare priyaṅkarāṇi
Vocativepriyaṅkara priyaṅkare priyaṅkarāṇi
Accusativepriyaṅkaram priyaṅkare priyaṅkarāṇi
Instrumentalpriyaṅkareṇa priyaṅkarābhyām priyaṅkaraiḥ
Dativepriyaṅkarāya priyaṅkarābhyām priyaṅkarebhyaḥ
Ablativepriyaṅkarāt priyaṅkarābhyām priyaṅkarebhyaḥ
Genitivepriyaṅkarasya priyaṅkarayoḥ priyaṅkarāṇām
Locativepriyaṅkare priyaṅkarayoḥ priyaṅkareṣu

Compound priyaṅkara -

Adverb -priyaṅkaram -priyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria