Declension table of prītātma

Deva

MasculineSingularDualPlural
Nominativeprītātmaḥ prītātmau prītātmāḥ
Vocativeprītātma prītātmau prītātmāḥ
Accusativeprītātmam prītātmau prītātmān
Instrumentalprītātmena prītātmābhyām prītātmaiḥ
Dativeprītātmāya prītātmābhyām prītātmebhyaḥ
Ablativeprītātmāt prītātmābhyām prītātmebhyaḥ
Genitiveprītātmasya prītātmayoḥ prītātmānām
Locativeprītātme prītātmayoḥ prītātmeṣu

Compound prītātma -

Adverb -prītātmam -prītātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria