सुबन्तावली ?प्रीणयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रीणयितव्यः प्रीणयितव्यौ प्रीणयितव्याः
सम्बोधनम्प्रीणयितव्य प्रीणयितव्यौ प्रीणयितव्याः
द्वितीयाप्रीणयितव्यम् प्रीणयितव्यौ प्रीणयितव्यान्
तृतीयाप्रीणयितव्येन प्रीणयितव्याभ्याम् प्रीणयितव्यैः प्रीणयितव्येभिः
चतुर्थीप्रीणयितव्याय प्रीणयितव्याभ्याम् प्रीणयितव्येभ्यः
पञ्चमीप्रीणयितव्यात् प्रीणयितव्याभ्याम् प्रीणयितव्येभ्यः
षष्ठीप्रीणयितव्यस्य प्रीणयितव्ययोः प्रीणयितव्यानाम्
सप्तमीप्रीणयितव्ये प्रीणयितव्ययोः प्रीणयितव्येषु

समास प्रीणयितव्य

अव्यय ॰प्रीणयितव्यम् ॰प्रीणयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria