सुबन्तावली ?प्रीणयमान

Roma

पुमान्एकद्विबहु
प्रथमाप्रीणयमानः प्रीणयमानौ प्रीणयमानाः
सम्बोधनम्प्रीणयमान प्रीणयमानौ प्रीणयमानाः
द्वितीयाप्रीणयमानम् प्रीणयमानौ प्रीणयमानान्
तृतीयाप्रीणयमानेन प्रीणयमानाभ्याम् प्रीणयमानैः
चतुर्थीप्रीणयमानाय प्रीणयमानाभ्याम् प्रीणयमानेभ्यः
पञ्चमीप्रीणयमानात् प्रीणयमानाभ्याम् प्रीणयमानेभ्यः
षष्ठीप्रीणयमानस्य प्रीणयमानयोः प्रीणयमानानाम्
सप्तमीप्रीणयमाने प्रीणयमानयोः प्रीणयमानेषु

समास प्रीणयमान

अव्यय ॰प्रीणयमानम् ॰प्रीणयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria