Declension table of preyasvat

Deva

NeuterSingularDualPlural
Nominativepreyasvat preyasvantī preyasvatī preyasvanti
Vocativepreyasvat preyasvantī preyasvatī preyasvanti
Accusativepreyasvat preyasvantī preyasvatī preyasvanti
Instrumentalpreyasvatā preyasvadbhyām preyasvadbhiḥ
Dativepreyasvate preyasvadbhyām preyasvadbhyaḥ
Ablativepreyasvataḥ preyasvadbhyām preyasvadbhyaḥ
Genitivepreyasvataḥ preyasvatoḥ preyasvatām
Locativepreyasvati preyasvatoḥ preyasvatsu

Adverb -preyasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria