Declension table of preyasvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | preyasvān | preyasvantau | preyasvantaḥ |
Vocative | preyasvan | preyasvantau | preyasvantaḥ |
Accusative | preyasvantam | preyasvantau | preyasvataḥ |
Instrumental | preyasvatā | preyasvadbhyām | preyasvadbhiḥ |
Dative | preyasvate | preyasvadbhyām | preyasvadbhyaḥ |
Ablative | preyasvataḥ | preyasvadbhyām | preyasvadbhyaḥ |
Genitive | preyasvataḥ | preyasvatoḥ | preyasvatām |
Locative | preyasvati | preyasvatoḥ | preyasvatsu |