Declension table of preyasvat

Deva

MasculineSingularDualPlural
Nominativepreyasvān preyasvantau preyasvantaḥ
Vocativepreyasvan preyasvantau preyasvantaḥ
Accusativepreyasvantam preyasvantau preyasvataḥ
Instrumentalpreyasvatā preyasvadbhyām preyasvadbhiḥ
Dativepreyasvate preyasvadbhyām preyasvadbhyaḥ
Ablativepreyasvataḥ preyasvadbhyām preyasvadbhyaḥ
Genitivepreyasvataḥ preyasvatoḥ preyasvatām
Locativepreyasvati preyasvatoḥ preyasvatsu

Compound preyasvat -

Adverb -preyasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria