Declension table of pretanātha

Deva

MasculineSingularDualPlural
Nominativepretanāthaḥ pretanāthau pretanāthāḥ
Vocativepretanātha pretanāthau pretanāthāḥ
Accusativepretanātham pretanāthau pretanāthān
Instrumentalpretanāthena pretanāthābhyām pretanāthaiḥ pretanāthebhiḥ
Dativepretanāthāya pretanāthābhyām pretanāthebhyaḥ
Ablativepretanāthāt pretanāthābhyām pretanāthebhyaḥ
Genitivepretanāthasya pretanāthayoḥ pretanāthānām
Locativepretanāthe pretanāthayoḥ pretanātheṣu

Compound pretanātha -

Adverb -pretanātham -pretanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria