Declension table of prerita

Deva

MasculineSingularDualPlural
Nominativepreritaḥ preritau preritāḥ
Vocativeprerita preritau preritāḥ
Accusativepreritam preritau preritān
Instrumentalpreritena preritābhyām preritaiḥ preritebhiḥ
Dativepreritāya preritābhyām preritebhyaḥ
Ablativepreritāt preritābhyām preritebhyaḥ
Genitivepreritasya preritayoḥ preritānām
Locativeprerite preritayoḥ preriteṣu

Compound prerita -

Adverb -preritam -preritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria