Declension table of premasāgara

Deva

MasculineSingularDualPlural
Nominativepremasāgaraḥ premasāgarau premasāgarāḥ
Vocativepremasāgara premasāgarau premasāgarāḥ
Accusativepremasāgaram premasāgarau premasāgarān
Instrumentalpremasāgareṇa premasāgarābhyām premasāgaraiḥ premasāgarebhiḥ
Dativepremasāgarāya premasāgarābhyām premasāgarebhyaḥ
Ablativepremasāgarāt premasāgarābhyām premasāgarebhyaḥ
Genitivepremasāgarasya premasāgarayoḥ premasāgarāṇām
Locativepremasāgare premasāgarayoḥ premasāgareṣu

Compound premasāgara -

Adverb -premasāgaram -premasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria