Declension table of premabandha

Deva

MasculineSingularDualPlural
Nominativepremabandhaḥ premabandhau premabandhāḥ
Vocativepremabandha premabandhau premabandhāḥ
Accusativepremabandham premabandhau premabandhān
Instrumentalpremabandhena premabandhābhyām premabandhaiḥ premabandhebhiḥ
Dativepremabandhāya premabandhābhyām premabandhebhyaḥ
Ablativepremabandhāt premabandhābhyām premabandhebhyaḥ
Genitivepremabandhasya premabandhayoḥ premabandhānām
Locativepremabandhe premabandhayoḥ premabandheṣu

Compound premabandha -

Adverb -premabandham -premabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria