Declension table of prekṣya

Deva

MasculineSingularDualPlural
Nominativeprekṣyaḥ prekṣyau prekṣyāḥ
Vocativeprekṣya prekṣyau prekṣyāḥ
Accusativeprekṣyam prekṣyau prekṣyān
Instrumentalprekṣyeṇa prekṣyābhyām prekṣyaiḥ prekṣyebhiḥ
Dativeprekṣyāya prekṣyābhyām prekṣyebhyaḥ
Ablativeprekṣyāt prekṣyābhyām prekṣyebhyaḥ
Genitiveprekṣyasya prekṣyayoḥ prekṣyāṇām
Locativeprekṣye prekṣyayoḥ prekṣyeṣu

Compound prekṣya -

Adverb -prekṣyam -prekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria