Declension table of prekṣita

Deva

NeuterSingularDualPlural
Nominativeprekṣitam prekṣite prekṣitāni
Vocativeprekṣita prekṣite prekṣitāni
Accusativeprekṣitam prekṣite prekṣitāni
Instrumentalprekṣitena prekṣitābhyām prekṣitaiḥ
Dativeprekṣitāya prekṣitābhyām prekṣitebhyaḥ
Ablativeprekṣitāt prekṣitābhyām prekṣitebhyaḥ
Genitiveprekṣitasya prekṣitayoḥ prekṣitānām
Locativeprekṣite prekṣitayoḥ prekṣiteṣu

Compound prekṣita -

Adverb -prekṣitam -prekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria