Declension table of prekṣaka

Deva

NeuterSingularDualPlural
Nominativeprekṣakam prekṣake prekṣakāṇi
Vocativeprekṣaka prekṣake prekṣakāṇi
Accusativeprekṣakam prekṣake prekṣakāṇi
Instrumentalprekṣakeṇa prekṣakābhyām prekṣakaiḥ
Dativeprekṣakāya prekṣakābhyām prekṣakebhyaḥ
Ablativeprekṣakāt prekṣakābhyām prekṣakebhyaḥ
Genitiveprekṣakasya prekṣakayoḥ prekṣakāṇām
Locativeprekṣake prekṣakayoḥ prekṣakeṣu

Compound prekṣaka -

Adverb -prekṣakam -prekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria