Declension table of prekṣāgṛha

Deva

NeuterSingularDualPlural
Nominativeprekṣāgṛham prekṣāgṛhe prekṣāgṛhāṇi
Vocativeprekṣāgṛha prekṣāgṛhe prekṣāgṛhāṇi
Accusativeprekṣāgṛham prekṣāgṛhe prekṣāgṛhāṇi
Instrumentalprekṣāgṛheṇa prekṣāgṛhābhyām prekṣāgṛhaiḥ
Dativeprekṣāgṛhāya prekṣāgṛhābhyām prekṣāgṛhebhyaḥ
Ablativeprekṣāgṛhāt prekṣāgṛhābhyām prekṣāgṛhebhyaḥ
Genitiveprekṣāgṛhasya prekṣāgṛhayoḥ prekṣāgṛhāṇām
Locativeprekṣāgṛhe prekṣāgṛhayoḥ prekṣāgṛheṣu

Compound prekṣāgṛha -

Adverb -prekṣāgṛham -prekṣāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria