Declension table of prekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeprekṣaṇīyaḥ prekṣaṇīyau prekṣaṇīyāḥ
Vocativeprekṣaṇīya prekṣaṇīyau prekṣaṇīyāḥ
Accusativeprekṣaṇīyam prekṣaṇīyau prekṣaṇīyān
Instrumentalprekṣaṇīyena prekṣaṇīyābhyām prekṣaṇīyaiḥ prekṣaṇīyebhiḥ
Dativeprekṣaṇīyāya prekṣaṇīyābhyām prekṣaṇīyebhyaḥ
Ablativeprekṣaṇīyāt prekṣaṇīyābhyām prekṣaṇīyebhyaḥ
Genitiveprekṣaṇīyasya prekṣaṇīyayoḥ prekṣaṇīyānām
Locativeprekṣaṇīye prekṣaṇīyayoḥ prekṣaṇīyeṣu

Compound prekṣaṇīya -

Adverb -prekṣaṇīyam -prekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria