Declension table of prekṣaṇī

Deva

FeminineSingularDualPlural
Nominativeprekṣaṇī prekṣaṇyau prekṣaṇyaḥ
Vocativeprekṣaṇi prekṣaṇyau prekṣaṇyaḥ
Accusativeprekṣaṇīm prekṣaṇyau prekṣaṇīḥ
Instrumentalprekṣaṇyā prekṣaṇībhyām prekṣaṇībhiḥ
Dativeprekṣaṇyai prekṣaṇībhyām prekṣaṇībhyaḥ
Ablativeprekṣaṇyāḥ prekṣaṇībhyām prekṣaṇībhyaḥ
Genitiveprekṣaṇyāḥ prekṣaṇyoḥ prekṣaṇīnām
Locativeprekṣaṇyām prekṣaṇyoḥ prekṣaṇīṣu

Compound prekṣaṇi - prekṣaṇī -

Adverb -prekṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria