Declension table of prekṣaṇakūṭa

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇakūṭam prekṣaṇakūṭe prekṣaṇakūṭāni
Vocativeprekṣaṇakūṭa prekṣaṇakūṭe prekṣaṇakūṭāni
Accusativeprekṣaṇakūṭam prekṣaṇakūṭe prekṣaṇakūṭāni
Instrumentalprekṣaṇakūṭena prekṣaṇakūṭābhyām prekṣaṇakūṭaiḥ
Dativeprekṣaṇakūṭāya prekṣaṇakūṭābhyām prekṣaṇakūṭebhyaḥ
Ablativeprekṣaṇakūṭāt prekṣaṇakūṭābhyām prekṣaṇakūṭebhyaḥ
Genitiveprekṣaṇakūṭasya prekṣaṇakūṭayoḥ prekṣaṇakūṭānām
Locativeprekṣaṇakūṭe prekṣaṇakūṭayoḥ prekṣaṇakūṭeṣu

Compound prekṣaṇakūṭa -

Adverb -prekṣaṇakūṭam -prekṣaṇakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria