Declension table of preṅkha

Deva

NeuterSingularDualPlural
Nominativepreṅkham preṅkhe preṅkhāṇi
Vocativepreṅkha preṅkhe preṅkhāṇi
Accusativepreṅkham preṅkhe preṅkhāṇi
Instrumentalpreṅkheṇa preṅkhābhyām preṅkhaiḥ
Dativepreṅkhāya preṅkhābhyām preṅkhebhyaḥ
Ablativepreṅkhāt preṅkhābhyām preṅkhebhyaḥ
Genitivepreṅkhasya preṅkhayoḥ preṅkhāṇām
Locativepreṅkhe preṅkhayoḥ preṅkheṣu

Compound preṅkha -

Adverb -preṅkham -preṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria