Declension table of preṅkha

Deva

MasculineSingularDualPlural
Nominativepreṅkhaḥ preṅkhau preṅkhāḥ
Vocativepreṅkha preṅkhau preṅkhāḥ
Accusativepreṅkham preṅkhau preṅkhān
Instrumentalpreṅkheṇa preṅkhābhyām preṅkhaiḥ preṅkhebhiḥ
Dativepreṅkhāya preṅkhābhyām preṅkhebhyaḥ
Ablativepreṅkhāt preṅkhābhyām preṅkhebhyaḥ
Genitivepreṅkhasya preṅkhayoḥ preṅkhāṇām
Locativepreṅkhe preṅkhayoḥ preṅkheṣu

Compound preṅkha -

Adverb -preṅkham -preṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria