Declension table of preṅkhaṇa

Deva

NeuterSingularDualPlural
Nominativepreṅkhaṇam preṅkhaṇe preṅkhaṇāni
Vocativepreṅkhaṇa preṅkhaṇe preṅkhaṇāni
Accusativepreṅkhaṇam preṅkhaṇe preṅkhaṇāni
Instrumentalpreṅkhaṇena preṅkhaṇābhyām preṅkhaṇaiḥ
Dativepreṅkhaṇāya preṅkhaṇābhyām preṅkhaṇebhyaḥ
Ablativepreṅkhaṇāt preṅkhaṇābhyām preṅkhaṇebhyaḥ
Genitivepreṅkhaṇasya preṅkhaṇayoḥ preṅkhaṇānām
Locativepreṅkhaṇe preṅkhaṇayoḥ preṅkhaṇeṣu

Compound preṅkhaṇa -

Adverb -preṅkhaṇam -preṅkhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria