Declension table of preṣita

Deva

NeuterSingularDualPlural
Nominativepreṣitam preṣite preṣitāni
Vocativepreṣita preṣite preṣitāni
Accusativepreṣitam preṣite preṣitāni
Instrumentalpreṣitena preṣitābhyām preṣitaiḥ
Dativepreṣitāya preṣitābhyām preṣitebhyaḥ
Ablativepreṣitāt preṣitābhyām preṣitebhyaḥ
Genitivepreṣitasya preṣitayoḥ preṣitānām
Locativepreṣite preṣitayoḥ preṣiteṣu

Compound preṣita -

Adverb -preṣitam -preṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria