Declension table of preṣita

Deva

MasculineSingularDualPlural
Nominativepreṣitaḥ preṣitau preṣitāḥ
Vocativepreṣita preṣitau preṣitāḥ
Accusativepreṣitam preṣitau preṣitān
Instrumentalpreṣitena preṣitābhyām preṣitaiḥ preṣitebhiḥ
Dativepreṣitāya preṣitābhyām preṣitebhyaḥ
Ablativepreṣitāt preṣitābhyām preṣitebhyaḥ
Genitivepreṣitasya preṣitayoḥ preṣitānām
Locativepreṣite preṣitayoḥ preṣiteṣu

Compound preṣita -

Adverb -preṣitam -preṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria