Declension table of preṣaṇika

Deva

NeuterSingularDualPlural
Nominativepreṣaṇikam preṣaṇike preṣaṇikāni
Vocativepreṣaṇika preṣaṇike preṣaṇikāni
Accusativepreṣaṇikam preṣaṇike preṣaṇikāni
Instrumentalpreṣaṇikena preṣaṇikābhyām preṣaṇikaiḥ
Dativepreṣaṇikāya preṣaṇikābhyām preṣaṇikebhyaḥ
Ablativepreṣaṇikāt preṣaṇikābhyām preṣaṇikebhyaḥ
Genitivepreṣaṇikasya preṣaṇikayoḥ preṣaṇikānām
Locativepreṣaṇike preṣaṇikayoḥ preṣaṇikeṣu

Compound preṣaṇika -

Adverb -preṣaṇikam -preṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria