Declension table of preṣaṇika

Deva

MasculineSingularDualPlural
Nominativepreṣaṇikaḥ preṣaṇikau preṣaṇikāḥ
Vocativepreṣaṇika preṣaṇikau preṣaṇikāḥ
Accusativepreṣaṇikam preṣaṇikau preṣaṇikān
Instrumentalpreṣaṇikena preṣaṇikābhyām preṣaṇikaiḥ preṣaṇikebhiḥ
Dativepreṣaṇikāya preṣaṇikābhyām preṣaṇikebhyaḥ
Ablativepreṣaṇikāt preṣaṇikābhyām preṣaṇikebhyaḥ
Genitivepreṣaṇikasya preṣaṇikayoḥ preṣaṇikānām
Locativepreṣaṇike preṣaṇikayoḥ preṣaṇikeṣu

Compound preṣaṇika -

Adverb -preṣaṇikam -preṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria