Declension table of preṣaṇikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣaṇikaḥ | preṣaṇikau | preṣaṇikāḥ |
Vocative | preṣaṇika | preṣaṇikau | preṣaṇikāḥ |
Accusative | preṣaṇikam | preṣaṇikau | preṣaṇikān |
Instrumental | preṣaṇikena | preṣaṇikābhyām | preṣaṇikaiḥ preṣaṇikebhiḥ |
Dative | preṣaṇikāya | preṣaṇikābhyām | preṣaṇikebhyaḥ |
Ablative | preṣaṇikāt | preṣaṇikābhyām | preṣaṇikebhyaḥ |
Genitive | preṣaṇikasya | preṣaṇikayoḥ | preṣaṇikānām |
Locative | preṣaṇike | preṣaṇikayoḥ | preṣaṇikeṣu |