Declension table of preṣṭha

Deva

NeuterSingularDualPlural
Nominativepreṣṭham preṣṭhe preṣṭhāni
Vocativepreṣṭha preṣṭhe preṣṭhāni
Accusativepreṣṭham preṣṭhe preṣṭhāni
Instrumentalpreṣṭhena preṣṭhābhyām preṣṭhaiḥ
Dativepreṣṭhāya preṣṭhābhyām preṣṭhebhyaḥ
Ablativepreṣṭhāt preṣṭhābhyām preṣṭhebhyaḥ
Genitivepreṣṭhasya preṣṭhayoḥ preṣṭhānām
Locativepreṣṭhe preṣṭhayoḥ preṣṭheṣu

Compound preṣṭha -

Adverb -preṣṭham -preṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria