Declension table of preṣṭha

Deva

MasculineSingularDualPlural
Nominativepreṣṭhaḥ preṣṭhau preṣṭhāḥ
Vocativepreṣṭha preṣṭhau preṣṭhāḥ
Accusativepreṣṭham preṣṭhau preṣṭhān
Instrumentalpreṣṭhena preṣṭhābhyām preṣṭhaiḥ preṣṭhebhiḥ
Dativepreṣṭhāya preṣṭhābhyām preṣṭhebhyaḥ
Ablativepreṣṭhāt preṣṭhābhyām preṣṭhebhyaḥ
Genitivepreṣṭhasya preṣṭhayoḥ preṣṭhānām
Locativepreṣṭhe preṣṭhayoḥ preṣṭheṣu

Compound preṣṭha -

Adverb -preṣṭham -preṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria