Declension table of prauḍhatva

Deva

NeuterSingularDualPlural
Nominativeprauḍhatvam prauḍhatve prauḍhatvāni
Vocativeprauḍhatva prauḍhatve prauḍhatvāni
Accusativeprauḍhatvam prauḍhatve prauḍhatvāni
Instrumentalprauḍhatvena prauḍhatvābhyām prauḍhatvaiḥ
Dativeprauḍhatvāya prauḍhatvābhyām prauḍhatvebhyaḥ
Ablativeprauḍhatvāt prauḍhatvābhyām prauḍhatvebhyaḥ
Genitiveprauḍhatvasya prauḍhatvayoḥ prauḍhatvānām
Locativeprauḍhatve prauḍhatvayoḥ prauḍhatveṣu

Compound prauḍhatva -

Adverb -prauḍhatvam -prauḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria