Declension table of prauḍhamanoramā

Deva

FeminineSingularDualPlural
Nominativeprauḍhamanoramā prauḍhamanorame prauḍhamanoramāḥ
Vocativeprauḍhamanorame prauḍhamanorame prauḍhamanoramāḥ
Accusativeprauḍhamanoramām prauḍhamanorame prauḍhamanoramāḥ
Instrumentalprauḍhamanoramayā prauḍhamanoramābhyām prauḍhamanoramābhiḥ
Dativeprauḍhamanoramāyai prauḍhamanoramābhyām prauḍhamanoramābhyaḥ
Ablativeprauḍhamanoramāyāḥ prauḍhamanoramābhyām prauḍhamanoramābhyaḥ
Genitiveprauḍhamanoramāyāḥ prauḍhamanoramayoḥ prauḍhamanoramāṇām
Locativeprauḍhamanoramāyām prauḍhamanoramayoḥ prauḍhamanoramāsu

Adverb -prauḍhamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria