Declension table of pratyūṣa

Deva

MasculineSingularDualPlural
Nominativepratyūṣaḥ pratyūṣau pratyūṣāḥ
Vocativepratyūṣa pratyūṣau pratyūṣāḥ
Accusativepratyūṣam pratyūṣau pratyūṣān
Instrumentalpratyūṣeṇa pratyūṣābhyām pratyūṣaiḥ pratyūṣebhiḥ
Dativepratyūṣāya pratyūṣābhyām pratyūṣebhyaḥ
Ablativepratyūṣāt pratyūṣābhyām pratyūṣebhyaḥ
Genitivepratyūṣasya pratyūṣayoḥ pratyūṣāṇām
Locativepratyūṣe pratyūṣayoḥ pratyūṣeṣu

Compound pratyūṣa -

Adverb -pratyūṣam -pratyūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria