Declension table of pratyutthāna

Deva

NeuterSingularDualPlural
Nominativepratyutthānam pratyutthāne pratyutthānāni
Vocativepratyutthāna pratyutthāne pratyutthānāni
Accusativepratyutthānam pratyutthāne pratyutthānāni
Instrumentalpratyutthānena pratyutthānābhyām pratyutthānaiḥ
Dativepratyutthānāya pratyutthānābhyām pratyutthānebhyaḥ
Ablativepratyutthānāt pratyutthānābhyām pratyutthānebhyaḥ
Genitivepratyutthānasya pratyutthānayoḥ pratyutthānānām
Locativepratyutthāne pratyutthānayoḥ pratyutthāneṣu

Compound pratyutthāna -

Adverb -pratyutthānam -pratyutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria