Declension table of pratyutsuka

Deva

NeuterSingularDualPlural
Nominativepratyutsukam pratyutsuke pratyutsukāni
Vocativepratyutsuka pratyutsuke pratyutsukāni
Accusativepratyutsukam pratyutsuke pratyutsukāni
Instrumentalpratyutsukena pratyutsukābhyām pratyutsukaiḥ
Dativepratyutsukāya pratyutsukābhyām pratyutsukebhyaḥ
Ablativepratyutsukāt pratyutsukābhyām pratyutsukebhyaḥ
Genitivepratyutsukasya pratyutsukayoḥ pratyutsukānām
Locativepratyutsuke pratyutsukayoḥ pratyutsukeṣu

Compound pratyutsuka -

Adverb -pratyutsukam -pratyutsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria