Declension table of pratyutsuka

Deva

MasculineSingularDualPlural
Nominativepratyutsukaḥ pratyutsukau pratyutsukāḥ
Vocativepratyutsuka pratyutsukau pratyutsukāḥ
Accusativepratyutsukam pratyutsukau pratyutsukān
Instrumentalpratyutsukena pratyutsukābhyām pratyutsukaiḥ pratyutsukebhiḥ
Dativepratyutsukāya pratyutsukābhyām pratyutsukebhyaḥ
Ablativepratyutsukāt pratyutsukābhyām pratyutsukebhyaḥ
Genitivepratyutsukasya pratyutsukayoḥ pratyutsukānām
Locativepratyutsuke pratyutsukayoḥ pratyutsukeṣu

Compound pratyutsuka -

Adverb -pratyutsukam -pratyutsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria