Declension table of pratyupta

Deva

MasculineSingularDualPlural
Nominativepratyuptaḥ pratyuptau pratyuptāḥ
Vocativepratyupta pratyuptau pratyuptāḥ
Accusativepratyuptam pratyuptau pratyuptān
Instrumentalpratyuptena pratyuptābhyām pratyuptaiḥ
Dativepratyuptāya pratyuptābhyām pratyuptebhyaḥ
Ablativepratyuptāt pratyuptābhyām pratyuptebhyaḥ
Genitivepratyuptasya pratyuptayoḥ pratyuptānām
Locativepratyupte pratyuptayoḥ pratyupteṣu

Compound pratyupta -

Adverb -pratyuptam -pratyuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria