Declension table of pratyukta

Deva

MasculineSingularDualPlural
Nominativepratyuktaḥ pratyuktau pratyuktāḥ
Vocativepratyukta pratyuktau pratyuktāḥ
Accusativepratyuktam pratyuktau pratyuktān
Instrumentalpratyuktena pratyuktābhyām pratyuktaiḥ pratyuktebhiḥ
Dativepratyuktāya pratyuktābhyām pratyuktebhyaḥ
Ablativepratyuktāt pratyuktābhyām pratyuktebhyaḥ
Genitivepratyuktasya pratyuktayoḥ pratyuktānām
Locativepratyukte pratyuktayoḥ pratyukteṣu

Compound pratyukta -

Adverb -pratyuktam -pratyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria