Declension table of pratyudāharaṇa

Deva

NeuterSingularDualPlural
Nominativepratyudāharaṇam pratyudāharaṇe pratyudāharaṇāni
Vocativepratyudāharaṇa pratyudāharaṇe pratyudāharaṇāni
Accusativepratyudāharaṇam pratyudāharaṇe pratyudāharaṇāni
Instrumentalpratyudāharaṇena pratyudāharaṇābhyām pratyudāharaṇaiḥ
Dativepratyudāharaṇāya pratyudāharaṇābhyām pratyudāharaṇebhyaḥ
Ablativepratyudāharaṇāt pratyudāharaṇābhyām pratyudāharaṇebhyaḥ
Genitivepratyudāharaṇasya pratyudāharaṇayoḥ pratyudāharaṇānām
Locativepratyudāharaṇe pratyudāharaṇayoḥ pratyudāharaṇeṣu

Compound pratyudāharaṇa -

Adverb -pratyudāharaṇam -pratyudāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria