Declension table of pratyudāhṛta

Deva

MasculineSingularDualPlural
Nominativepratyudāhṛtaḥ pratyudāhṛtau pratyudāhṛtāḥ
Vocativepratyudāhṛta pratyudāhṛtau pratyudāhṛtāḥ
Accusativepratyudāhṛtam pratyudāhṛtau pratyudāhṛtān
Instrumentalpratyudāhṛtena pratyudāhṛtābhyām pratyudāhṛtaiḥ
Dativepratyudāhṛtāya pratyudāhṛtābhyām pratyudāhṛtebhyaḥ
Ablativepratyudāhṛtāt pratyudāhṛtābhyām pratyudāhṛtebhyaḥ
Genitivepratyudāhṛtasya pratyudāhṛtayoḥ pratyudāhṛtānām
Locativepratyudāhṛte pratyudāhṛtayoḥ pratyudāhṛteṣu

Compound pratyudāhṛta -

Adverb -pratyudāhṛtam -pratyudāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria