Declension table of ?pratyetavya

Deva

MasculineSingularDualPlural
Nominativepratyetavyaḥ pratyetavyau pratyetavyāḥ
Vocativepratyetavya pratyetavyau pratyetavyāḥ
Accusativepratyetavyam pratyetavyau pratyetavyān
Instrumentalpratyetavyena pratyetavyābhyām pratyetavyaiḥ pratyetavyebhiḥ
Dativepratyetavyāya pratyetavyābhyām pratyetavyebhyaḥ
Ablativepratyetavyāt pratyetavyābhyām pratyetavyebhyaḥ
Genitivepratyetavyasya pratyetavyayoḥ pratyetavyānām
Locativepratyetavye pratyetavyayoḥ pratyetavyeṣu

Compound pratyetavya -

Adverb -pratyetavyam -pratyetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria