सुबन्तावली ?प्रत्येतव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्येतव्यः प्रत्येतव्यौ प्रत्येतव्याः
सम्बोधनम्प्रत्येतव्य प्रत्येतव्यौ प्रत्येतव्याः
द्वितीयाप्रत्येतव्यम् प्रत्येतव्यौ प्रत्येतव्यान्
तृतीयाप्रत्येतव्येन प्रत्येतव्याभ्याम् प्रत्येतव्यैः प्रत्येतव्येभिः
चतुर्थीप्रत्येतव्याय प्रत्येतव्याभ्याम् प्रत्येतव्येभ्यः
पञ्चमीप्रत्येतव्यात् प्रत्येतव्याभ्याम् प्रत्येतव्येभ्यः
षष्ठीप्रत्येतव्यस्य प्रत्येतव्ययोः प्रत्येतव्यानाम्
सप्तमीप्रत्येतव्ये प्रत्येतव्ययोः प्रत्येतव्येषु

समास प्रत्येतव्य

अव्यय ॰प्रत्येतव्यम् ॰प्रत्येतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria