Declension table of pratyekabuddha

Deva

MasculineSingularDualPlural
Nominativepratyekabuddhaḥ pratyekabuddhau pratyekabuddhāḥ
Vocativepratyekabuddha pratyekabuddhau pratyekabuddhāḥ
Accusativepratyekabuddham pratyekabuddhau pratyekabuddhān
Instrumentalpratyekabuddhena pratyekabuddhābhyām pratyekabuddhaiḥ pratyekabuddhebhiḥ
Dativepratyekabuddhāya pratyekabuddhābhyām pratyekabuddhebhyaḥ
Ablativepratyekabuddhāt pratyekabuddhābhyām pratyekabuddhebhyaḥ
Genitivepratyekabuddhasya pratyekabuddhayoḥ pratyekabuddhānām
Locativepratyekabuddhe pratyekabuddhayoḥ pratyekabuddheṣu

Compound pratyekabuddha -

Adverb -pratyekabuddham -pratyekabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria