Declension table of ?pratyayitavya

Deva

MasculineSingularDualPlural
Nominativepratyayitavyaḥ pratyayitavyau pratyayitavyāḥ
Vocativepratyayitavya pratyayitavyau pratyayitavyāḥ
Accusativepratyayitavyam pratyayitavyau pratyayitavyān
Instrumentalpratyayitavyena pratyayitavyābhyām pratyayitavyaiḥ pratyayitavyebhiḥ
Dativepratyayitavyāya pratyayitavyābhyām pratyayitavyebhyaḥ
Ablativepratyayitavyāt pratyayitavyābhyām pratyayitavyebhyaḥ
Genitivepratyayitavyasya pratyayitavyayoḥ pratyayitavyānām
Locativepratyayitavye pratyayitavyayoḥ pratyayitavyeṣu

Compound pratyayitavya -

Adverb -pratyayitavyam -pratyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria