सुबन्तावली ?प्रत्ययितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्ययितव्यः प्रत्ययितव्यौ प्रत्ययितव्याः
सम्बोधनम्प्रत्ययितव्य प्रत्ययितव्यौ प्रत्ययितव्याः
द्वितीयाप्रत्ययितव्यम् प्रत्ययितव्यौ प्रत्ययितव्यान्
तृतीयाप्रत्ययितव्येन प्रत्ययितव्याभ्याम् प्रत्ययितव्यैः प्रत्ययितव्येभिः
चतुर्थीप्रत्ययितव्याय प्रत्ययितव्याभ्याम् प्रत्ययितव्येभ्यः
पञ्चमीप्रत्ययितव्यात् प्रत्ययितव्याभ्याम् प्रत्ययितव्येभ्यः
षष्ठीप्रत्ययितव्यस्य प्रत्ययितव्ययोः प्रत्ययितव्यानाम्
सप्तमीप्रत्ययितव्ये प्रत्ययितव्ययोः प्रत्ययितव्येषु

समास प्रत्ययितव्य

अव्यय ॰प्रत्ययितव्यम् ॰प्रत्ययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria