Declension table of ?pratyayakāraṇa

Deva

NeuterSingularDualPlural
Nominativepratyayakāraṇam pratyayakāraṇe pratyayakāraṇāni
Vocativepratyayakāraṇa pratyayakāraṇe pratyayakāraṇāni
Accusativepratyayakāraṇam pratyayakāraṇe pratyayakāraṇāni
Instrumentalpratyayakāraṇena pratyayakāraṇābhyām pratyayakāraṇaiḥ
Dativepratyayakāraṇāya pratyayakāraṇābhyām pratyayakāraṇebhyaḥ
Ablativepratyayakāraṇāt pratyayakāraṇābhyām pratyayakāraṇebhyaḥ
Genitivepratyayakāraṇasya pratyayakāraṇayoḥ pratyayakāraṇānām
Locativepratyayakāraṇe pratyayakāraṇayoḥ pratyayakāraṇeṣu

Compound pratyayakāraṇa -

Adverb -pratyayakāraṇam -pratyayakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria